Original

व्याघ्रः क्लव्यायतखेलगामी लाङ्गूलचक्रेण कृतापस्व्यः ।बभौ गिरेः प्रस्रवणं पिपासुर् दित्सन् पितृभ्योऽम्भ इवावतिर्णः ॥ १० ॥

Segmented

व्याघ्रः क्लम-व्यायत-खेल-गामी लाङ्गूल-चक्रेण कृत-अपसव्यः बभौ गिरेः प्रस्रवणम् पिपासुः दित्सन् पितृभ्यो ऽम्भ इव अवतीर्णः

Analysis

Word Lemma Parse
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
क्लम क्लम pos=n,comp=y
व्यायत व्यायम् pos=va,comp=y,f=part
खेल खेल pos=a,comp=y
गामी गामिन् pos=a,g=m,c=1,n=s
लाङ्गूल लाङ्गूल pos=n,comp=y
चक्रेण चक्र pos=n,g=n,c=3,n=s
कृत कृ pos=va,comp=y,f=part
अपसव्यः अपसव्य pos=a,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
गिरेः गिरि pos=n,g=m,c=6,n=s
प्रस्रवणम् प्रस्रवण pos=n,g=n,c=2,n=s
पिपासुः पिपासु pos=a,g=m,c=1,n=s
दित्सन् दित्स् pos=va,g=m,c=1,n=s,f=part
पितृभ्यो पितृ pos=n,g=m,c=5,n=p
ऽम्भ अम्भस् pos=n,g=n,c=2,n=s
इव इव pos=i
अवतीर्णः अवतृ pos=va,g=m,c=1,n=s,f=part