Original

शुचिभिस् तीर्थसंख्यातैः पावनैर् भावनैर् अपि ।बन्धुमान् इव यस् तस्थौ सरोभिः ससरओरुहैः ॥ ८ ॥

Segmented

पर्याप्त-फल-पुष्पाभिः सर्वतो वन-राजिभिः शुशुभे ववृधे च एव नरः साधनवान् इव

Analysis

Word Lemma Parse
पर्याप्त पर्याप् pos=va,comp=y,f=part
फल फल pos=n,comp=y
पुष्पाभिः पुष्प pos=n,g=f,c=3,n=p
सर्वतो सर्वतस् pos=i
वन वन pos=n,comp=y
राजिभिः राजि pos=n,g=f,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
ववृधे वृध् pos=v,p=3,n=s,l=lit
pos=i
एव एव pos=i
नरः नर pos=n,g=m,c=1,n=s
साधनवान् साधनवत् pos=a,g=m,c=1,n=s
इव इव pos=i