Original

मृदुभिः सैकतैः स्निग्धैः केसरातरपाण्डुभिः ।भूमिभागैर् असंकीर्णैः साङ्गराग इवाभवत् ॥ ७ ॥

Segmented

शुचिभिः तीर्थ-संख्यातैः पावनैः भावनैः अपि बन्धुमान् इव यः तस्थौ सरोभिः स सरोरुहैः

Analysis

Word Lemma Parse
शुचिभिः शुचि pos=a,g=n,c=3,n=p
तीर्थ तीर्थ pos=n,comp=y
संख्यातैः संख्या pos=va,g=n,c=3,n=p,f=part
पावनैः पावन pos=a,g=n,c=3,n=p
भावनैः भावन pos=a,g=n,c=3,n=p
अपि अपि pos=i
बन्धुमान् बन्धुमत् pos=a,g=m,c=1,n=s
इव इव pos=i
यः यद् pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
सरोभिः सरस् pos=n,g=n,c=3,n=p
pos=i
सरोरुहैः सरोरुह pos=n,g=n,c=3,n=p