Original

चारुवीरुत्तरुवनः प्रस्निग्धमृदुशाद्वलः ।हविर्धूमवितानेन यः सदाभ्र इवाबभौ ॥ ६ ॥

Segmented

मृदुभिः सैकतैः स्निग्धैः केसर-आस्तर-पाण्डुभिः भूमि-भागैः असंकीर्णैः स अङ्गरागः इव अभवत्

Analysis

Word Lemma Parse
मृदुभिः मृदु pos=a,g=m,c=3,n=p
सैकतैः सैकत pos=a,g=m,c=3,n=p
स्निग्धैः स्निग्ध pos=a,g=m,c=3,n=p
केसर केसर pos=n,comp=y
आस्तर आस्तर pos=n,comp=y
पाण्डुभिः पाण्डु pos=a,g=m,c=3,n=p
भूमि भूमि pos=n,comp=y
भागैः भाग pos=n,g=m,c=3,n=p
असंकीर्णैः असंकीर्ण pos=a,g=m,c=3,n=p
pos=i
अङ्गरागः अङ्गराग pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan