Original

आचारवान् विनयवान् नयवान् क्रियावान् धर्माय नेन्द्रियदुखाय धृतात्परः ।तद्भ्रातृभिः परिवृतः स जुगोप राष्ट्रं संक्रन्दनो दिवम् इवानुष्र्तो मरुद्भिः ॥ ६२ ॥

Segmented

आचारवान् विनयवान् नयवान् क्रियावान् धर्माय न इन्द्रिय-सुखाय धृत-आतपत्रः तद्-भ्रातृभिः परिवृतः स जुगोप राष्ट्रम् संक्रन्दनो दिवम् इव अनुसृतः मरुद्भिः

Analysis

Word Lemma Parse
आचारवान् आचारवत् pos=a,g=m,c=1,n=s
विनयवान् विनयवत् pos=a,g=m,c=1,n=s
नयवान् नयवत् pos=a,g=m,c=1,n=s
क्रियावान् क्रियावत् pos=a,g=m,c=1,n=s
धर्माय धर्म pos=n,g=m,c=4,n=s
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
सुखाय सुख pos=n,g=n,c=4,n=s
धृत धृ pos=va,comp=y,f=part
आतपत्रः आतपत्र pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जुगोप गुप् pos=v,p=3,n=s,l=lit
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
संक्रन्दनो संक्रन्दन pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
इव इव pos=i
अनुसृतः अनुसृ pos=va,g=m,c=1,n=s,f=part
मरुद्भिः मरुत् pos=n,g=m,c=3,n=p