Original

यो ज्यायान् अथ वयसा गुणैश् च तेषां भ्रातॄणां वृषभ इवौजसा वृषाणाम् ।ते तत्र प्रियगुरुवस् तम् अभ्यषिञ्चन्न् आदित्या दशशतलोचनं दिवीव ॥ ६१ ॥

Segmented

यो ज्यायान् अथ वयसा गुणैः च तेषाम् भ्रातॄणाम् वृषभ इव ओजसा वृषाणाम् ते तत्र प्रिय-गुरवः तम् अभ्यषिचन् आदित्या दश-शत-लोचनम् दिवि इव

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
अथ अथ pos=i
वयसा वयस् pos=n,g=n,c=3,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
वृषभ वृषभ pos=n,g=m,c=1,n=s
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s
वृषाणाम् वृष pos=n,g=m,c=6,n=p
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
प्रिय प्रिय pos=a,comp=y
गुरवः गुरु pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अभ्यषिचन् अभिषिच् pos=v,p=3,n=p,l=lun
आदित्या आदित्य pos=n,g=m,c=1,n=p
दश दशन् pos=n,comp=y
शत शत pos=n,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
इव इव pos=i