Original

तस्य विस्तीर्णतपसः पार्श्वे हिमवतः शुभे ।क्षेत्रं चायतनं चैव तपसाम् आश्रमोऽभवत् ॥ ५ ॥

Segmented

चारु-वीरुध्-तरु-वनः प्रस्निग्ध-मृदु-शाद्वलः हविः-धूम-वितानेन यः सदा अभ्रः इव आबभौ

Analysis

Word Lemma Parse
चारु चारु pos=a,comp=y
वीरुध् वीरुध् pos=n,comp=y
तरु तरु pos=n,comp=y
वनः वन pos=n,g=m,c=1,n=s
प्रस्निग्ध प्रस्निग्ध pos=a,comp=y
मृदु मृदु pos=a,comp=y
शाद्वलः शाद्वल pos=n,g=m,c=1,n=s
हविः हविस् pos=n,comp=y
धूम धूम pos=n,comp=y
वितानेन वितान pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
सदा सदा pos=i
अभ्रः अभ्र pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit