Original

आपुः पुरं तत्पुरुहूतकल्पास् ते तेजसार्येण न विस्मयेन ।आपुर् यशोगन्धम् अतश् च शश्वत् सुता ययातेर् इव कीर्तिमन्तः ॥ ५९ ॥

Segmented

आपुः पुरम् तत् पुरुहूत-कल्पाः ते तेजसा आर्येण न विस्मयेन आपुः यशः-गन्धम् अतस् च शश्वत् सुता ययातेः इव कीर्तिमन्तः

Analysis

Word Lemma Parse
आपुः आप् pos=v,p=3,n=p,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुरुहूत पुरुहूत pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
आर्येण आर्य pos=a,g=n,c=3,n=s
pos=i
विस्मयेन विस्मय pos=n,g=m,c=3,n=s
आपुः आप् pos=v,p=3,n=p,l=lit
यशः यशस् pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
अतस् अतस् pos=i
pos=i
शश्वत् शश्वत् pos=i
सुता सुत pos=n,g=m,c=1,n=p
ययातेः ययाति pos=n,g=m,c=6,n=s
इव इव pos=i
कीर्तिमन्तः कीर्तिमत् pos=a,g=m,c=1,n=p