Original

ककन्दस्य मकन्दस्य कुशाम्बस्येव चाश्रमे ।पुर्यो यथा हि श्रूयन्ते तथैव कपिलस्य तत् ॥ ५८ ॥

Segmented

ककन्दस्य मकन्दस्य कुशाम्बस्य इव च आश्रमे पुर्यो यथा हि श्रूयन्ते तथा एव कपिलस्य तत्

Analysis

Word Lemma Parse
ककन्दस्य ककन्द pos=n,g=m,c=6,n=s
मकन्दस्य मकन्द pos=n,g=m,c=6,n=s
कुशाम्बस्य कुशाम्ब pos=n,g=m,c=6,n=s
इव इव pos=i
pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
पुर्यो पुरी pos=n,g=f,c=1,n=p
यथा यथा pos=i
हि हि pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
तथा तथा pos=i
एव एव pos=i
कपिलस्य कपिल pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s