Original

कपिलस्य च तस्यर्षेस् तस्मिन्न् आश्रमवास्तुनि ।यस्मात् ते तत्पुरं चक्रुस् तस्मात् कपिलवास्तु तत् ॥ ५७ ॥

Segmented

कपिलस्य च तस्य ऋषेः तस्मिन् आश्रम-वास्तुनि यस्मात् ते तत् पुरम् चक्रुः तस्मात् कपिलवास्तु तत्

Analysis

Word Lemma Parse
कपिलस्य कपिल pos=n,g=m,c=6,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
आश्रम आश्रम pos=n,comp=y
वास्तुनि वास्तु pos=n,g=n,c=7,n=s
यस्मात् यस्मात् pos=i
ते तद् pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
तस्मात् तस्मात् pos=i
कपिलवास्तु कपिलवास्तु pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s