Original

यस्माद् अन्यायतस् ते च कं चिन् नाचीकरन् करम् ।तस्माद् अल्पेन कालेन तत् तदापूपुरन् पुरम् ॥ ५६ ॥

Segmented

यस्मात् अन्यायतः ते च कंचिद् ना अचीकरन् करम् तस्मात् अल्पेन कालेन तत् तदा अपूपुरन् पुरम्

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
अन्यायतः अन्याय pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
ना pos=i
अचीकरन् कृ pos=v,p=3,n=p,l=lun
करम् कर pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
अपूपुरन् पृ pos=v,p=3,n=p,l=lun
पुरम् पुर pos=n,g=n,c=2,n=s