Original

समाजैर् उत्सवैर् दायैः क्रियाविधिभिर् एव च ।अलञ्चक्रुर् अलंवीर्यास् ते जगद्धाम तत्पुरम् ॥ ५५ ॥

Segmented

समाजैः उत्सवैः दायैः क्रिया-विधिभिः एव च अलंचक्रुः अलंवीर्याः ते जगत्-धाम तत् पुरम्

Analysis

Word Lemma Parse
समाजैः समाज pos=n,g=m,c=3,n=p
उत्सवैः उत्सव pos=n,g=m,c=3,n=p
दायैः दाय pos=n,g=m,c=3,n=p
क्रिया क्रिया pos=n,comp=y
विधिभिः विधि pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i
अलंचक्रुः अलंकृ pos=v,p=3,n=p,l=lit
अलंवीर्याः अलंवीर्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
जगत् जगन्त् pos=n,comp=y
धाम धामन् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s