Original

वासवृक्षं गुणवताम् आश्रयं शरणैषिआम् ।आनर्तं कृतशास्त्राणाम् आलानं बाभुशालिनाम् ॥ ५४ ॥

Segmented

वास-वृक्षम् गुणवताम् आश्रयम् शरण-एषिणाम् आनर्तम् कृत-शास्त्राणाम् आलानम् बाहु-शालिनाम्

Analysis

Word Lemma Parse
वास वास pos=n,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
गुणवताम् गुणवत् pos=a,g=m,c=6,n=p
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
शरण शरण pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
आनर्तम् आनर्त pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
शास्त्राणाम् शास्त्र pos=n,g=m,c=6,n=p
आलानम् आलान pos=n,g=n,c=2,n=s
बाहु बाहु pos=n,comp=y
शालिनाम् शालिन् pos=a,g=m,c=6,n=p