Original

संनिधानम् इवार्थानाम् आधानम् इव तेजसाम् ।निकेतम् इव विद्यानां संकेतम् इव संपदाम् ॥ ५३ ॥

Segmented

संनिधानम् इव अर्थानाम् आधानम् इव तेजसाम् निकेतम् इव विद्यानाम् संकेतम् इव संपदाम्

Analysis

Word Lemma Parse
संनिधानम् संनिधान pos=n,g=n,c=2,n=s
इव इव pos=i
अर्थानाम् अर्थ pos=n,g=m,c=6,n=p
आधानम् आधान pos=n,g=n,c=2,n=s
इव इव pos=i
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
निकेतम् निकेत pos=n,g=m,c=2,n=s
इव इव pos=i
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
संकेतम् संकेत pos=n,g=m,c=2,n=s
इव इव pos=i
संपदाम् सम्पद् pos=n,g=f,c=6,n=p