Original

हस्त्यश्वरथसकीर्णम् असंकीर्णम् अनाकुलम् ।अनिगूढार्थिविभवं निगूढज्ञानपौरुषम् ॥ ५२ ॥

Segmented

हस्ति-अश्व-रथ-संकीर्णम् असंकीर्णम् अनाकुलम् अ निगूढ-अर्थि-विभवम् निगूढ-ज्ञान-पौरुषम्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संकीर्णम् संकृ pos=va,g=n,c=2,n=s,f=part
असंकीर्णम् असंकीर्ण pos=a,g=n,c=2,n=s
अनाकुलम् अनाकुल pos=a,g=n,c=2,n=s
pos=i
निगूढ निगुह् pos=va,comp=y,f=part
अर्थि अर्थिन् pos=a,comp=y
विभवम् विभव pos=n,g=n,c=2,n=s
निगूढ निगुह् pos=va,comp=y,f=part
ज्ञान ज्ञान pos=n,comp=y
पौरुषम् पौरुष pos=n,g=n,c=2,n=s