Original

मनोज्ञाः श्रीमतिः प्रश्ठीः पथिषूपवनेषु च ।सभाः कूपवतीश् चैव समन्तात् प्रत्यतिष्ठिपन् ॥ ५१ ॥

Segmented

मनोज्ञाः श्रीमतीः प्रष्ठीः पथिषु उपवनेषु च सभाः कूपवतीः च एव समन्तात् प्रत्यतिष्ठिपन्

Analysis

Word Lemma Parse
मनोज्ञाः मनोज्ञ pos=a,g=f,c=2,n=p
श्रीमतीः श्रीमत् pos=a,g=f,c=2,n=p
प्रष्ठीः प्रष्ठ pos=a,g=f,c=2,n=p
पथिषु पथिन् pos=n,g=m,c=7,n=p
उपवनेषु उपवन pos=n,g=n,c=7,n=p
pos=i
सभाः सभा pos=n,g=f,c=2,n=p
कूपवतीः कूपवत् pos=a,g=f,c=2,n=p
pos=i
एव एव pos=i
समन्तात् समन्तात् pos=i
प्रत्यतिष्ठिपन् प्रतिष्ठापय् pos=v,p=3,n=p,l=lun