Original

श्वाः पुष्करिणीश् चैव परमाग्र्यगुणाम्भसः ।नाज्ञाया चेतनोत्कर्षाद् दिक्षु सर्वास्व् अचीखनन् ॥ ५० ॥

Segmented

शिवाः पुष्करिणीः च एव परम-अग्र्य-गुण-अम्भसः न आज्ञया चेतना-उत्कर्षात् दिक्षु सर्वासु अचीखनन्

Analysis

Word Lemma Parse
शिवाः शिवा pos=n,g=f,c=2,n=p
पुष्करिणीः पुष्करिणी pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
परम परम pos=a,comp=y
अग्र्य अग्र्य pos=a,comp=y
गुण गुण pos=n,comp=y
अम्भसः अम्भस् pos=n,g=f,c=2,n=p
pos=i
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
चेतना चेतना pos=n,comp=y
उत्कर्षात् उत्कर्ष pos=n,g=m,c=5,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
अचीखनन् खन् pos=v,p=3,n=p,l=lun