Original

माहात्म्याद् दीर्घतपसो यो द्वितीय इवाभवत् ।तृतीय इव यश् चाभूत् कायाङ्गिरसयोर् धिया ॥ ४ ॥

Segmented

तस्य विस्तीर्ण-तपसः पार्श्वे हिमवतः शुभे क्षेत्रम् च आयतनम् च एव तपसाम् आश्रमः ऽभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विस्तीर्ण विस्तृ pos=va,comp=y,f=part
तपसः तपस् pos=n,g=m,c=6,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
शुभे शुभ pos=a,g=m,c=7,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
pos=i
आयतनम् आयतन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तपसाम् तपस् pos=n,g=n,c=6,n=p
आश्रमः आश्रम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan