Original

यत्र ते हृष्टमनसः पौरप्रीतिच्कीर्षया ।श्रीमन्त्य् उद्यानसंज्ञानि यशोधामान्य् अचीकरन् ॥ ४९ ॥

Segmented

यत्र ते हृष्ट-मनसः पौर-प्रीति-चिकीर्षया श्रीमन्ति उद्यान-संज्ञानि यशः-धामानि अचीकरन्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
पौर पौर pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
श्रीमन्ति श्रीमत् pos=a,g=n,c=2,n=p
उद्यान उद्यान pos=n,comp=y
संज्ञानि संज्ञा pos=n,g=n,c=2,n=p
यशः यशस् pos=n,comp=y
धामानि धामन् pos=n,g=n,c=2,n=p
अचीकरन् कृ pos=v,p=3,n=p,l=lun