Original

वसुमद्भिर् अविभ्रान्तैर् अलंविद्यैर् अविस्मितैः ।यद् बभासे नरैः कीर्णं मन्दरः किन्नरैर् इव ॥ ४८ ॥

Segmented

वसुमद्भिः अ विभ्रान्तैः अलंविद्यैः अविस्मितैः यद् बभासे नरैः कीर्णम् मन्दरः किन्नरैः इव

Analysis

Word Lemma Parse
वसुमद्भिः वसुमत् pos=a,g=m,c=3,n=p
pos=i
विभ्रान्तैः विभ्रम् pos=va,g=m,c=3,n=p,f=part
अलंविद्यैः अलंविद्य pos=a,g=m,c=3,n=p
अविस्मितैः अविस्मित pos=a,g=m,c=3,n=p
यद् यद् pos=n,g=n,c=1,n=s
बभासे भास् pos=v,p=3,n=s,l=lit
नरैः नर pos=n,g=m,c=3,n=p
कीर्णम् कृ pos=va,g=n,c=1,n=s,f=part
मन्दरः मन्दर pos=n,g=m,c=1,n=s
किन्नरैः किंनर pos=n,g=m,c=3,n=p
इव इव pos=i