Original

व्यस्तैस् तैस् तैर् गुञैर् युक्तान् मतिवाग्विक्रमादिभिः ।कर्मसु पतिरूपेषु सैचांस् तान् न्ययूयुजन् ॥ ४७ ॥

Segmented

व्यस्तैः तैः तैः गुणैः युक्तान् मति-वाच्-विक्रम-आदिभिः कर्मसु प्रतिरूपेषु सचिवान् तान् न्ययूयुजन्

Analysis

Word Lemma Parse
व्यस्तैः व्यस्त pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
मति मति pos=n,comp=y
वाच् वाच् pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
प्रतिरूपेषु प्रतिरूप pos=a,g=n,c=7,n=p
सचिवान् सचिव pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
न्ययूयुजन् नियुज् pos=v,p=3,n=p,l=lun