Original

चारित्रधन्संपन्नान् सलज्जान् दीर्घदर्शिनः ।अर्हतोऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः ॥ ४६ ॥

Segmented

चरित्र-धन-सम्पन्नान् स लज्जान् दीर्घदर्शिनः अर्हतो ऽतिष्ठिपन् यत्र शूरान् दक्षान् कुटुम्बिनः

Analysis

Word Lemma Parse
चरित्र चरित्र pos=n,comp=y
धन धन pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
pos=i
लज्जान् लज्जा pos=n,g=m,c=2,n=p
दीर्घदर्शिनः दीर्घदर्शिन् pos=a,g=m,c=2,n=p
अर्हतो अर्ह् pos=va,g=m,c=2,n=p,f=part
ऽतिष्ठिपन् स्थापय् pos=v,p=3,n=p,l=lun
यत्र यत्र pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
दक्षान् दक्ष pos=a,g=m,c=2,n=p
कुटुम्बिनः कुटुम्बिन् pos=n,g=m,c=2,n=p