Original

वेदवेदाङ्गविदुषस् तस्थुषः षट्सु कर्मसु ।शान्तये वृद्धये चैव यत्र विप्रान् अजीत्जपन् ॥ ४४ ॥

Segmented

वेद-वेदाङ्ग-विदुषः तस्थुषः षट्सु कर्मसु शान्तये वृद्धये च एव यत्र विप्रान् अजीजपन्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
विदुषः विद्वस् pos=a,g=m,c=2,n=p
तस्थुषः स्था pos=va,g=m,c=2,n=p,f=part
षट्सु षष् pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
शान्तये शान्ति pos=n,g=f,c=4,n=s
वृद्धये वृद्धि pos=n,g=f,c=4,n=s
pos=i
एव एव pos=i
यत्र यत्र pos=i
विप्रान् विप्र pos=n,g=m,c=2,n=p
अजीजपन् जप् pos=v,p=3,n=p,l=lun