Original

पाण्डुराट्टालसुमुखं सुविभक्तान्तरापणम् ।हर्म्यमालापरिक्षिप्तं कुक्षिं हिमगिरेर् इव ॥ ४३ ॥

Segmented

पाण्डुर-अट्टाल-सु मुखम् सुविभक्त-अन्तरापणम् हर्म्य-माला-परिक्षिप्तम् कुक्षिम् हिमगिरेः इव

Analysis

Word Lemma Parse
पाण्डुर पाण्डुर pos=a,comp=y
अट्टाल अट्टाल pos=n,comp=y
सु सु pos=i
मुखम् मुख pos=n,g=m,c=2,n=s
सुविभक्त सुविभक्त pos=a,comp=y
अन्तरापणम् अन्तरापण pos=n,g=m,c=2,n=s
हर्म्य हर्म्य pos=n,comp=y
माला माला pos=n,comp=y
परिक्षिप्तम् परिक्षिप् pos=va,g=m,c=2,n=s,f=part
कुक्षिम् कुक्षि pos=n,g=m,c=2,n=s
हिमगिरेः हिमगिरि pos=n,g=m,c=6,n=s
इव इव pos=i