Original

सरिद्विस्तीर्णपरिखं स्पष्टाञ्चितमहापथम् ।शैलकल्पमहावप्रं गिविरजम् इवापरम् ॥ ४२ ॥

Segmented

सरित्-विस्तीर्ण-परिखम् स्पष्ट-अञ्चित-महापथम् शैल-कल्प-महा-वप्रम् गिरिव्रजम् इव अपरम्

Analysis

Word Lemma Parse
सरित् सरित् pos=n,comp=y
विस्तीर्ण विस्तृ pos=va,comp=y,f=part
परिखम् परिखा pos=n,g=n,c=2,n=s
स्पष्ट पश् pos=va,comp=y,f=part
अञ्चित अञ्चय् pos=va,comp=y,f=part
महापथम् महापथ pos=n,g=n,c=2,n=s
शैल शैल pos=n,comp=y
कल्प कल्प pos=a,comp=y
महा महत् pos=a,comp=y
वप्रम् वप्र pos=n,g=n,c=2,n=s
गिरिव्रजम् गिरिव्रज pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s