Original

ततस् तत्प्रतिलम्भाच् च परिणामाच् च कर्मणः ।तस्मिन् वास्तुनि वास्तुज्ञाः पुरं श्रीमन् न्यवेशयन् ॥ ४१ ॥

Segmented

ततस् तद्-प्रतिलम्भात् च परिणामात् च कर्मणः तस्मिन् वास्तुनि वास्तु-ज्ञाः पुरम् श्रीमत् न्यवेशयन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,comp=y
प्रतिलम्भात् प्रतिलम्भ pos=n,g=m,c=5,n=s
pos=i
परिणामात् परिणाम pos=n,g=m,c=5,n=s
pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वास्तुनि वास्तु pos=n,g=n,c=7,n=s
वास्तु वास्तु pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
श्रीमत् श्रीमत् pos=a,g=n,c=2,n=s
न्यवेशयन् निवेशय् pos=v,p=3,n=p,l=lan