Original

अलं धर्मार्थकामानां निखिलानाम् स्वाप्तये ।निधयो नैकविधयो भूरयस् ते गतारयः ॥ ४० ॥

Segmented

अलम् धर्म-अर्थ-कामानाम् निखिलानाम् अवाप्तये निधयो न एक-विधयः भूरयः ते गत-अरयः

Analysis

Word Lemma Parse
अलम् अलम् pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
निखिलानाम् निखिल pos=a,g=m,c=6,n=p
अवाप्तये अवाप्ति pos=n,g=f,c=4,n=s
निधयो निधि pos=n,g=m,c=1,n=p
pos=i
एक एक pos=n,comp=y
विधयः विधि pos=n,g=m,c=1,n=p
भूरयः भूरि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
गत गम् pos=va,comp=y,f=part
अरयः अरि pos=n,g=m,c=1,n=p