Original

हविःषु यश् च स्वात्मार्थं गाम् अधुक्षद् वसिष्ठवत् ।तपःशिष्टेषु च शिष्येषु गाम् अधुक्षद् वसिष्ठवत् ॥ ३ ॥

Segmented

माहात्म्यात् दीर्घतपसः यो द्वितीय इव अभवत् तृतीय इव यः च अभूत् काव्य-आङ्गिरसयोः धिया

Analysis

Word Lemma Parse
माहात्म्यात् माहात्म्य pos=n,g=n,c=5,n=s
दीर्घतपसः दीर्घतपस् pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तृतीय तृतीय pos=a,g=m,c=1,n=s
इव इव pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
काव्य काव्य pos=n,comp=y
आङ्गिरसयोः आङ्गिरस pos=n,g=m,c=6,n=d
धिया धी pos=n,g=f,c=3,n=s