Original

अथ ते पुण्यकर्माणः प्रत्युपस्थिरवृद्धयः ।तत्र तज्ज्ञैर् उपाख्यातान् अवापुर् महतो निधीन् ॥ ३९ ॥

Segmented

अथ ते पुण्य-कर्माणः प्रत्युपस्थित-वृद्धयः तत्र तद्-ज्ञैः उपाख्यातान् अवापुः महतः निधीन्

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
प्रत्युपस्थित प्रत्युपस्था pos=va,comp=y,f=part
वृद्धयः वृद्धि pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
तद् तद् pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
उपाख्यातान् उपाख्या pos=va,g=m,c=2,n=p,f=part
अवापुः अवाप् pos=v,p=3,n=p,l=lit
महतः महत् pos=a,g=m,c=2,n=p
निधीन् निधि pos=n,g=m,c=2,n=p