Original

ततस् तदाश्रमस्थानं शून्यर्ह् तैः शून्यचेतसः ।पश्यन्तो तदाश्रमस्थानर्ं शून्यं तैः निशश्वसुः ॥ ३८ ॥

Segmented

ततस् तद्-आश्रम-स्थानम् शून्यम् तैः शून्य-चेतसः पश्यन्तो मन्युना तप्ता व्याला इव निशश्वसुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
शून्यम् शून्य pos=a,g=n,c=2,n=s
तैः तद् pos=n,g=m,c=3,n=p
शून्य शून्य pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
पश्यन्तो पश् pos=va,g=m,c=1,n=p,f=part
मन्युना मन्यु pos=n,g=m,c=3,n=s
तप्ता तप् pos=va,g=m,c=1,n=p,f=part
व्याला व्याल pos=n,g=m,c=1,n=p
इव इव pos=i
निशश्वसुः निश्वस् pos=v,p=3,n=p,l=lit