Original

तान् दृष्ट्वा प्रकृतिं यातान् वृद्धान् व्याघ्रशिशून् इव ।तापसास् तद्वनर्ह् हित्वा हिमवन्तर्ह् सिषेविरे ॥ ३७ ॥

Segmented

तान् दृष्ट्वा प्रकृतिम् यातान् वृद्धान् व्याघ्र-शिशून् इव तापसाः तत् वनम् हित्वा हिमवन्तम् सिषेविरे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
यातान् या pos=va,g=m,c=2,n=p,f=part
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
व्याघ्र व्याघ्र pos=n,comp=y
शिशून् शिशु pos=n,g=m,c=2,n=p
इव इव pos=i
तापसाः तापस pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
सिषेविरे सेव् pos=v,p=3,n=p,l=lit