Original

जिज्ञासमाना नागेषु कौशलं श्वापदेषु च ।अनुचक्रुर् वनस्थस्य दौष्मन्तेर् देवक्रमणः ॥ ३६ ॥

Segmented

जिज्ञासमाना नागेषु कौशलम् श्वापदेषु च अनुचक्रुः वनस्थस्य दौष्यन्तेः देव-कर्मणः

Analysis

Word Lemma Parse
जिज्ञासमाना जिज्ञास् pos=va,g=m,c=1,n=p,f=part
नागेषु नाग pos=n,g=m,c=7,n=p
कौशलम् कौशल pos=n,g=n,c=2,n=s
श्वापदेषु श्वापद pos=n,g=m,c=7,n=p
pos=i
अनुचक्रुः अनुकृ pos=v,p=3,n=p,l=lit
वनस्थस्य वनस्थ pos=n,g=m,c=6,n=s
दौष्यन्तेः दौष्यन्ति pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s