Original

बद्धगोधाङ्गुलीत्राणा हस्तविष्ठितकार्मुकाः ।शराध्मातमहातूणा व्यायताबद्धवाससः ॥ ३५ ॥

Segmented

बद्ध-गोधा-अङ्गुली-त्राणाः हस्त-विष्ठित-कार्मुकाः शर-आध्मात-महा-तूणाः व्यायत-आबद्ध-वाससः

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुली अङ्गुलि pos=n,comp=y
त्राणाः त्राण pos=n,g=m,c=1,n=p
हस्त हस्त pos=n,comp=y
विष्ठित विष्ठा pos=va,comp=y,f=part
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
आध्मात आधम् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
तूणाः तूण pos=n,g=m,c=1,n=p
व्यायत व्यायम् pos=va,comp=y,f=part
आबद्ध आबन्ध् pos=va,comp=y,f=part
वाससः वासस् pos=n,g=m,c=1,n=p