Original

ततः कदाचित् ते वीरास् तस्मिन् प्रतिगते मुनौ ।बभ्रमुर् यौवनोद्दामा गजा इव निरङ्कुशाः ॥ ३४ ॥

Segmented

ततः कदाचिद् ते वीराः तस्मिन् प्रतिगते मुनौ बभ्रमुः यौवन-उद्दामाः गजा इव निरङ्कुशाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
ते तद् pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रतिगते प्रतिगम् pos=va,g=m,c=7,n=s,f=part
मुनौ मुनि pos=n,g=m,c=7,n=s
बभ्रमुः भ्रम् pos=v,p=3,n=p,l=lit
यौवन यौवन pos=n,comp=y
उद्दामाः उद्दाम pos=a,g=m,c=1,n=p
गजा गज pos=n,g=m,c=1,n=p
इव इव pos=i
निरङ्कुशाः निरङ्कुश pos=a,g=m,c=1,n=p