Original

अस्मिन् धारापरिक्षिप्ते नेमिचिह्नितलक्षणे ।निर्मिमीध्वं पुरं यूयं मयि याते त्रिविष्टपम् ॥ ३३ ॥

Segmented

अस्मिन् धारा-परिक्षिप्ते नेमि-चिह्नित-लक्षणे निर्मिमीध्वम् पुरम् यूयम् मयि याते त्रिविष्टपम्

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
धारा धारा pos=n,comp=y
परिक्षिप्ते परिक्षिप् pos=va,g=m,c=7,n=s,f=part
नेमि नेमि pos=n,comp=y
चिह्नित चिह्नय् pos=va,comp=y,f=part
लक्षणे लक्षण pos=n,g=m,c=7,n=s
निर्मिमीध्वम् निर्मा pos=v,p=2,n=p,l=vidhilin
पुरम् पुर pos=n,g=n,c=2,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
मयि मद् pos=n,g=,c=7,n=s
याते या pos=va,g=m,c=7,n=s,f=part
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s