Original

ततः स तैर् अनुगतः स्यन्दनस्थैर् नभोगतः ।तदाश्रममहीप्रान्तं परिचिक्षेप वारिणा ॥ ३१ ॥

Segmented

ततः स तैः अनुगतः स्यन्दन-स्थैः नभः-गतः तद्-आश्रम-मही-प्रान्तम् परिचिक्षेप वारिणा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
स्यन्दन स्यन्दन pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
नभः नभस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
मही मही pos=n,comp=y
प्रान्तम् प्रान्त pos=n,g=m,c=2,n=s
परिचिक्षेप परिक्षिप् pos=v,p=3,n=s,l=lit
वारिणा वारि pos=n,g=n,c=3,n=s