Original

अशिश्रियद् यः सततं दीप्तं काश्यपवत् तपः ।आशिश्राय च तद्वृद्धौ सिद्धिम् काश्यपवत् पराम् ॥ २ ॥

Segmented

हविःषु यः च स्व-आत्म-अर्थम् गाम् अधुक्षत् वसिष्ठ-वत् तपः-शिष्टेषु च शिष्येषु गाम् अधुक्षत् वसिष्ठ-वत्

Analysis

Word Lemma Parse
हविःषु हविस् pos=n,g=n,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
स्व स्व pos=a,comp=y
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गाम् गो pos=n,g=m,c=2,n=s
अधुक्षत् दुह् pos=v,p=3,n=s,l=lun
वसिष्ठ वसिष्ठ pos=n,comp=y
वत् वत् pos=i
तपः तपस् pos=n,comp=y
शिष्टेषु शास् pos=va,g=m,c=7,n=p,f=part
pos=i
शिष्येषु शिष्य pos=n,g=m,c=7,n=p
गाम् गो pos=n,g=m,c=2,n=s
अधुक्षत् दुह् pos=v,p=3,n=s,l=lun
वसिष्ठ वसिष्ठ pos=n,comp=y
वत् वत् pos=i