Original

या पतेत् कलशाद् अस्माद् अक्षय्यसलिलान् महीम् ।धारा ताम् अनतिक्रम्य माम् अन्वेत यथाक्रमम् ॥ २९ ॥

Segmented

या पतेत् कलशात् अस्मात् अक्षय्य-सलिलात् महीम् धारा ताम् अन् अतिक्रम्य माम् अन्वेत यथाक्रमम्

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
पतेत् पत् pos=v,p=3,n=s,l=vidhilin
कलशात् कलश pos=n,g=m,c=5,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
अक्षय्य अक्षय्य pos=a,comp=y
सलिलात् सलिल pos=n,g=m,c=5,n=s
महीम् मही pos=n,g=f,c=2,n=s
धारा धारा pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अन् अन् pos=i
अतिक्रम्य अतिक्रम् pos=vi
माम् मद् pos=n,g=,c=2,n=s
अन्वेत अन्वे pos=v,p=2,n=p,l=lot
यथाक्रमम् यथाक्रमम् pos=i