Original

अथोदकलशं गृह्य तेषा वृद्धिचिकीर्षया ।मुनिः स वियद् उत्पत्य तान् उवाच नृपात्मजान् ॥ २८ ॥

Segmented

अथ उद-कलशम् गृह्य तेषाम् वृद्धि-चिकीर्षया मुनिः स वियत् उत्पत्य तान् उवाच नृप-आत्मजान्

Analysis

Word Lemma Parse
अथ अथ pos=i
उद उद pos=n,comp=y
कलशम् कलश pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
वृद्धि वृद्धि pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वियत् वियन्त् pos=n,g=n,c=2,n=s
उत्पत्य उत्पत् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
नृप नृप pos=n,comp=y
आत्मजान् आत्मज pos=n,g=m,c=2,n=p