Original

तद्वनं मुनिना तेन तैश् च क्षत्रियपुङ्गवैः ।शान्तां गुप्तां च युगपद् ब्रह्मक्षत्रश्रियं दधे ॥ २७ ॥

Segmented

तत् वनम् मुनिना तेन तैः च क्षत्रिय-पुङ्गवैः शान्ताम् गुप्ताम् च युगपद् ब्रह्म-क्षत्र-श्रियम् दधे

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
मुनिना मुनि pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p
शान्ताम् शम् pos=va,g=f,c=2,n=s,f=part
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
pos=i
युगपद् युगपद् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्र क्षत्र pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit