Original

कण्वः शाकुन्तलस्येव भरतस्य तरस्विअः ।वाल्मीकिर् इव धीमांश् च धीमतोर् मैथिलेययोः ॥ २६ ॥

Segmented

कण्वः शाकुन्तलस्य इव भरतस्य तरस्विनः वाल्मीकिः इव धीमान् च धीमतोः मैथिलेययोः

Analysis

Word Lemma Parse
कण्वः कण्व pos=n,g=m,c=1,n=s
शाकुन्तलस्य शाकुन्तल pos=n,g=m,c=6,n=s
इव इव pos=i
भरतस्य भरत pos=n,g=m,c=6,n=s
तरस्विनः तरस्विन् pos=a,g=m,c=6,n=s
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
इव इव pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
pos=i
धीमतोः धीमत् pos=a,g=m,c=6,n=d
मैथिलेययोः मैथिलेय pos=n,g=m,c=6,n=d