Original

स तेषां गौतमश् चक्रे स्ववंशसदृशीः क्रियाः ।मुनिर् ऊर्ध्वं कुमारस्य सगरस्येव भार्गवः ॥ २५ ॥

Segmented

स तेषाम् गौतमः चक्रे स्व-वंश-सदृशीः क्रियाः मुनिः ऊर्ध्वम् कुमारस्य सगरस्य इव भार्गवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
गौतमः गौतम pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
वंश वंश pos=n,comp=y
सदृशीः सदृश pos=a,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
मुनिः मुनि pos=n,g=m,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
कुमारस्य कुमार pos=n,g=m,c=6,n=s
सगरस्य सगर pos=n,g=m,c=6,n=s
इव इव pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s