Original

शाक्रवृक्षप्रतिच्छन्नं वासं यस्माच् च चक्रिरे ।तस्माद् इक्ष्वाकुवंश्यास् ते भुवि शाक्य इति स्मृताः ॥ २४ ॥

Segmented

शाक-वृक्ष-प्रतिच्छन्नम् वासम् यस्मात् च चक्रिरे तस्मात् इक्ष्वाकु-वंश्याः ते भुवि शाक्या इति स्मृताः

Analysis

Word Lemma Parse
शाक शाक pos=n,comp=y
वृक्ष वृक्ष pos=n,comp=y
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=m,c=2,n=s,f=part
वासम् वास pos=n,g=m,c=2,n=s
यस्मात् यस्मात् pos=i
pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit
तस्मात् तस्मात् pos=i
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वंश्याः वंश्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
शाक्या शाक्य pos=n,g=m,c=1,n=p
इति इति pos=i
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part