Original

एकपित्रोर् यथा भ्रात्रोः पृथग्गुरुपरिग्रहात् ।राम एवाभवद् गार्ग्यो वासुभद्रोऽपि गौतमः ॥ २३ ॥

Segmented

एक-पित्रोः यथा भ्रात्रोः पृथक् गुरु-परिग्रहात् राम एवा भवत् गार्ग्यो वासुभद्रो ऽपि गौतमः

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
यथा यथा pos=i
भ्रात्रोः भ्रातृ pos=n,g=m,c=6,n=d
पृथक् पृथक् pos=i
गुरु गुरु pos=n,comp=y
परिग्रहात् परिग्रह pos=n,g=m,c=5,n=s
राम राम pos=n,g=m,c=1,n=s
एवा एव pos=i
भवत् भू pos=v,p=3,n=s,l=lan
गार्ग्यो गार्ग्य pos=n,g=m,c=1,n=s
वासुभद्रो वासुभद्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s