Original

मातृशुल्काद् उपगतां ते श्रियं न विषेहिरे ।ररक्षुश् च पितुः कौत्सास् ते भवन्ति स्म गौतमाः ॥ २२ ॥

Segmented

तेषाम् मुनिः उपाध्यायः गौतमः कपिलो ऽभवत् गुरु-गोत्रात् अतस् कौत्साः ते भवन्ति स्म गौतमाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मुनिः मुनि pos=n,g=m,c=1,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
कपिलो कपिल pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
गुरु गुरु pos=n,comp=y
गोत्रात् गोत्र pos=n,g=n,c=5,n=s
अतस् अतस् pos=i
कौत्साः कौत्स pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
स्म स्म pos=i
गौतमाः गौतम pos=n,g=m,c=1,n=p