Original

अर्हरूपा ह्य् अनर्हस्य महात्मानश् चलात्मनः ।प्राज्ञाः प्रज्ञाविमुक्तस्य भ्रातृयस्य यवीयसः ॥ २० ॥

Segmented

मातृ-शुल्कात् उपगताम् ते श्रियम् च विषेहिरे ररक्षुः च पितुः सत्यम् यस्मात् शिश्रियिरे वनम्

Analysis

Word Lemma Parse
मातृ मातृ pos=n,comp=y
शुल्कात् शुल्क pos=n,g=n,c=5,n=s
उपगताम् उपगम् pos=va,g=f,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
विषेहिरे विषह् pos=v,p=3,n=p,l=lit
ररक्षुः रक्ष् pos=v,p=3,n=p,l=lit
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
यस्मात् यस्मात् pos=i
शिश्रियिरे श्रि pos=v,p=3,n=p,l=lit
वनम् वन pos=n,g=n,c=2,n=s