Original

सुवर्णस्तम्भवर्ष्माणः सिंहोरस्का महाभुजाः ।पात्रं शब्दस्य महतः श्रियां च विनयस्य च ॥ १९ ॥

Segmented

अर्ह-रूपाः हि अनर्हस्य महात्मानः चल-आत्मनः प्राज्ञाः प्रज्ञा-विमुक्तस्य भ्रातृव्यस्य यवीयसः

Analysis

Word Lemma Parse
अर्ह अर्ह pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
हि हि pos=i
अनर्हस्य अनर्ह pos=a,g=m,c=6,n=s
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
चल चल pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
प्रज्ञा प्रज्ञा pos=n,comp=y
विमुक्तस्य विमुच् pos=va,g=m,c=6,n=s,f=part
भ्रातृव्यस्य भ्रातृव्य pos=n,g=m,c=6,n=s
यवीयसः यवीयस् pos=a,g=m,c=6,n=s