Original

गौतमः कपिलो नाम मुनि धर्मभृतां वरः ।बभूव तपसि श्रान्तः काक्षीवान् इव गौतमः ॥ १ ॥

Segmented

अशिश्रियत् यः सततम् दीप्तम् काश्यप-वत् तपः आशिश्राय च तद्-वृद्धौ सिद्धिम् काश्यप-वत् पराम्

Analysis

Word Lemma Parse
अशिश्रियत् श्रि pos=v,p=3,n=s,l=lun
यः यद् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
दीप्तम् दीप् pos=va,g=n,c=2,n=s,f=part
काश्यप काश्यप pos=n,comp=y
वत् वत् pos=i
तपः तपस् pos=n,g=n,c=2,n=s
आशिश्राय आश्रि pos=v,p=3,n=s,l=lit
pos=i
तद् तद् pos=n,comp=y
वृद्धौ वृद्धि pos=n,g=f,c=7,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
काश्यप काश्यप pos=n,comp=y
वत् वत् pos=i
पराम् पर pos=n,g=f,c=2,n=s