Original

अथ तेजविसदनं तपःक्षेत्रं तम् आश्रमम् ।केचिद् इक्ष्वाकवो जग्मू राजपुत्रा विवत्सवः ॥ १८ ॥

Segmented

सुवर्ण-स्तम्भ-वर्ष्माणः सिंह-उरस्काः महा-भुजाः पात्रम् शब्दस्य महतः श्रियाम् च विनयस्य च

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
वर्ष्माणः वर्ष्मन् pos=n,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
उरस्काः उरस्क pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
पात्रम् पात्र pos=n,g=n,c=1,n=s
शब्दस्य शब्द pos=n,g=m,c=6,n=s
महतः महत् pos=a,g=m,c=6,n=s
श्रियाम् श्री pos=n,g=f,c=6,n=p
pos=i
विनयस्य विनय pos=n,g=m,c=6,n=s
pos=i