Original

श्राम्यन्तो मुनयो यत्र स्वर्गायोद्युक्तचेतसः ।तपोरागेण धर्मस्य विलोपम् इव चक्रिरे ॥ १७ ॥

Segmented

अथ तेजस्वि-सदनम् तपः-क्षेत्रम् तम् आश्रमम् केचिद् इक्ष्वाकवः जग्मू राज-पुत्राः विवत्सवः

Analysis

Word Lemma Parse
अथ अथ pos=i
तेजस्वि तेजस्विन् pos=a,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
इक्ष्वाकवः इक्ष्वाकु pos=n,g=m,c=1,n=p
जग्मू गम् pos=v,p=3,n=p,l=lit
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
विवत्सवः विवत्सु pos=a,g=m,c=1,n=p